यजनीयदिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजनीयदिन न.
(यजनीयं दिनम्, यजनीय = इज्यतेऽस्मिन् यज्+ अनीयर्, कृत्यल्युतो बहुलम्, पा. 3.3.113) वह दिन जिस दिन दर्श अथवा पौर्णमास यज्ञ का अनुष्ठान किया जाता है, श्रौ.प.नि. 119.3। यजप्रैष (यज एव प्रैषः यस्मिन्) ‘यज’ के रूप में ‘याज्या’ आवाज (प्रैष) है जिसमें, याज्या का पाठ करो (प्रेष्य का नहीं), ‘अगिन्षोमीयस्य पशुपुरोडाशमनु देवसूहवींषि निर्वपति यजप्रैषाणि, का.श्रौ.सू. 15.4.4।

"https://sa.wiktionary.org/w/index.php?title=यजनीयदिन&oldid=479877" इत्यस्माद् प्रतिप्राप्तम्