यज्ञपशु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपशुः, पुं, (यज्ञार्थः पशुः ।) घोटकः । इति शब्दमाला ॥ (यथा, श्रीमद्भागवते । ४ । १९ । ११ । “चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैण्ये यज्ञपशुं स्पर्द्धन्नपोवाह तिरोहितः ॥”) छागश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपशु¦ पु॰ इज्यते हविर्दीयतेऽत्र यागार्थकयजेर्भावे आघारेवा न यज्ञः यज्ञार्थः पशुः।

१ अश्वे

२ छागादौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपशु¦ m. (-शुः)
1. A horse.
2. Any animal offered in sacrifice. E. यज्ञ a sacrifice, and पशु an animal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपशु/ यज्ञ--पशु m. an animal for -ssacrifice , victim BhP.

यज्ञपशु/ यज्ञ--पशु m. a horse L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञपशु&oldid=373762" इत्यस्माद् प्रतिप्राप्तम्