यज्ञपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपात्र¦ न॰

६ त॰। यागसाधने पात्रे तद्भेदस्वरूपादिकात्या॰ श्रौ॰ उक्तं पात्रशब्दे

४३

०० पृ॰ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपात्र¦ n. (-त्रं) A sacrificial vessel. E. यज्ञ, and पात्र a vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपात्र/ यज्ञ--पात्र n. a sacrificial vessel S3Br. Gr2S3rS. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपात्र न.
(यज्ञस्य पात्रम्) यज्ञ के पात्र एवं उपकरण; इन्हें यज्ञायुध भी कहते हैं। इष्टि के लिए 1० मुख्य यज्ञायुध हैं ः स्फ्य, कपाल, अगिन्होत्रहवणी, शूर्प, कृष्णाजिन, शम्या, उलूखल, मुसल, दृषद्, तै.सं. 1.6.8.2-3; बौ.श्रौ.सू. 1.4; का.श्रौ.सू. 2.3.8. इसके अतिरिक्त जुहू, उपभृत्, स्रुव, ध्रुवा, प्राशित्रहरण, इडापात्र मेक्षण, पिष्टोद्वपनी, प्रणीता- प्रणयन, आज्यस्थाली, वेद, दारुपात्री, योक्त्र, वेदपरिवासन, धृष्टि, इध्मप्रव्रश्चन, अन्वाहार्य-स्थाली, मदन्ती, फलीकरण- पात्र, अन्तर्धान-कट भी होते हैं, बौ.श्रौ.सू. 1.4. सोमयागों में चमस, पानपात्र जैसे विशिष्ट उपकरण होते हैं। आहितागिन् का उसके पात्रों के साथ अन्तिम संस्कार किया जाता है (जो ‘प्रतिपत्तिकर्म’ के रूप में जाना जाता है)।

"https://sa.wiktionary.org/w/index.php?title=यज्ञपात्र&oldid=479890" इत्यस्माद् प्रतिप्राप्तम्