यज्ञबाहु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञबाहु/ यज्ञ--बाहु m. " arm of -ssacrifice " , fire or अग्निBhP.

यज्ञबाहु/ यज्ञ--बाहु m. N. of a son of प्रिय-व्रतib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Priyavrata, appointed lord of शाल्- मलिद्वीप. He divided it among his seven sons after whose names the countries came to be known. भा. V. 1. २५ and ३३; २०. 9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAJÑABĀHU : An ancient sage who was the son of Priya- vrata and grandson of Svāyambhuva Manu. Svāyam- bhuva Manu had two famous sons named Priyavrata and Uttānapāda. Of these, Priyavrata married Surūpā and Barhiṣmatī, the two daughters of Viśvakarmā. Yajñabāhu was the son of Priyavrata by Surūpā. The ten sons born to Priyavrata and Surūpā were:--Agnīdhra, Iddhmajihva, Yajñabāhu, Mahāvīra, Rukmaśukra, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. They had a daughter, Ūrjjasvatī. Bhāgavata, 8th Skandha).


_______________________________
*5th word in right half of page 890 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यज्ञबाहु&oldid=435707" इत्यस्माद् प्रतिप्राप्तम्