यज्ञभूषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञभूषणः, पुं, (यज्ञं भूषयतीति । भूष + णिच् + ल्युः ।) श्वेतदर्भः । इति राजनिर्घण्टः ॥ (कुश- मात्रम् । यथा, भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे । “कुशो दर्भस्तथा वर्हिः सूच्यग्रो यज्ञभूषणः । ततोऽन्यो दीर्घपत्रः स्यात् क्षुरपत्रस्तथैव च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञभूषण¦ पु॰ यज्ञम् भूषयति भूष--णिष्ट्--ल्यु। श्वेतदर्भे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञभूषण/ यज्ञ--भूषण n. " -ssacrifice-ornament " , white दर्भ-grass Bhpr.

"https://sa.wiktionary.org/w/index.php?title=यज्ञभूषण&oldid=373918" इत्यस्माद् प्रतिप्राप्तम्