यज्ञयोग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञयोग्यः, पुं, (यज्ञ योग्यः उचितः ।) उडु- म्बरवृक्षः । इति राजनिर्घण्टः ॥ यागार्हे, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञयोग्य¦ पु॰ यज्ञे योग्यः।

१ उडुम्बरवृक्षे राजनि॰। तत्समिदादिभिर्हि यज्ञः साध्यते।

२ यागार्हे विपादौ च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञयोग्य/ यज्ञ--योग्य m. Ficus Glomerata L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञयोग्य&oldid=374008" इत्यस्माद् प्रतिप्राप्तम्