यज्ञशत्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञशत्रु/ यज्ञ--शत्रु m. " enemy of -ssacrifice " , N. of a राक्षसR.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAJÑAŚATRU : A Rākṣasa who fought against Rāma and Lakṣmaṇa in the forest. Khara, Dūṣaṇa and Triśiras were the three Rākṣasas who declared war on Śrī Rāma. Yajñaśatru was one of the twelve military com- manders of Khara. Vālmīki Rāmāyaṇa, Araṇya Kāṇḍa, 26th Sarga, mentions that the twelve heroes who were Khara's commanders were:- Śyenagāmī, Pṛthugrīva, Yajñaśatru, Vihaṅgama, Durjaya, Karavīrākṣa, Paruṣa. Kālakārmuka, Meghamālī, Mahāmālī, Sarpāsya and Rudhirāśana.


_______________________________
*1st word in left half of page 891 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यज्ञशत्रु&oldid=435715" इत्यस्माद् प्रतिप्राप्तम्