यज्ञशरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञशरण¦ n. (-णं) A building or a temporary structure under which a sacrifice is performed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञशरण/ यज्ञ--शरण n. " -ssacrifice-shed " , a building or temporary structure under which -ssacrifice are performed Ma1lav.

"https://sa.wiktionary.org/w/index.php?title=यज्ञशरण&oldid=374229" इत्यस्माद् प्रतिप्राप्तम्