यज्ञशिष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञशिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) What is left from a sacrifice or oblation. E. यज्ञ, शिष्ट remainder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञशिष्ट/ यज्ञ--शिष्ट n. the remnants of a -ssacrifice(669402 टा-शनn. the eating of them) Mn. iii , 118.

"https://sa.wiktionary.org/w/index.php?title=यज्ञशिष्ट&oldid=374249" इत्यस्माद् प्रतिप्राप्तम्