यज्ञसाधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञसाधनः, पुं, (यज्ञं साधयतीति । सिध + णिच् + ल्युः ।) विष्णुः । इति महाभारते तस्य सहस्रनामस्तोत्रम् । १३ । १४९ । ११८ ॥ (यज्ञसाधके, त्रि । यथा, ऋग्वेदे । १ । १४५ । ३ । “पुरुप्रैषस्ततुरिर्यज्ञसाधनः ।” “यज्ञसाधनः यज्ञसाधकः अग्न्यधीनत्वात् यज्ञस्य ।” इति तद्भाष्ये सायणः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञसाधन/ यज्ञ--साधन mfn. id. RV.

यज्ञसाधन/ यज्ञ--साधन mfn. occasioning or causing -ssacrifice (said of विष्णु) MBh.

"https://sa.wiktionary.org/w/index.php?title=यज्ञसाधन&oldid=374319" इत्यस्माद् प्रतिप्राप्तम्