यज्ञाङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्गः, पुं, (यज्ञं अङ्गति प्राप्नोतीति । अङ्ग + अण् ।) उडुम्बरः । इत्यमरः । २ । ४ । २२ ॥ (अस्य पर्य्यायो यथा, -- “यज्ञाङ्गो ब्रह्मवृक्षश्च हेमदुग्धोऽप्युडुम्बरः ॥” इति वैद्यकरत्नमालायाम् ॥ “उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) खदिरवृक्षः । इति राजनिर्घण्टः ॥ ब्राह्मण- यष्टिका । इति शब्दचन्द्रिका ॥ (यज्ञ एव अङ्गं यस्य । विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “भूर्भुवःस्वस्तरुस्तारः स्वपिता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥” * ॥ यज्ञस्याङ्गमिति ।) यागावयवे यज्ञसाधने च क्ली ॥ (यथा, कुमारसम्भवे । १ । १७ । “यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमञ्च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्ग पुं।

उदुम्बरः

समानार्थक:उदुम्बर,जन्तुफल,यज्ञाङ्ग,हेमदुग्धक

2।4।22।1।3

उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः। कोविदारे चमरिकः कुद्दालो युगपत्रकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्ग¦ पु॰ यज्ञस्याङ्गं साधनत्वेनास्त्यस्य अच्।

१ यज्ञोडुम्बरेअमरः।

२ खदिरे राजनि॰।

३ ब्रह्मयष्टिकायाञ्च शब्दच॰ते हि समिन्पत्त्रादिना यज्ञं सम्पादयन्ति।

४ सोम-वल्ल्यां स्त्री राजनि॰ टाप्।

६ त॰।

५ यागाङ्गमात्रे न॰। [Page4770-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्ग¦ m. (-ङ्गः)
1. The glomerous fig, (Ficus glomerata, Rox.)
2. A plant, (Siphonanthus Indica.)
3. A part of any sacrificial cere- mony. E. यज्ञ a sacrifice, अङ्ग a member.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्ग/ यज्ञा n. " -ssacrifice-limb " , a part or means or instrument or requisite of a -ssacrifice S3rS. Kum.

यज्ञाङ्ग/ यज्ञा m. the black-spotted antelope L.

यज्ञाङ्ग/ यज्ञा m. N. of विष्णु-कृष्णMBh.

यज्ञाङ्ग/ यज्ञा m. Ficus Glomerata L.

यज्ञाङ्ग/ यज्ञा m. Acacia Catechu L.

यज्ञाङ्ग/ यज्ञा m. Clerodendrum Siphonantus L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्ग न.
(यज्ञस्य अङ्गम) यज्ञीय उपकरण, भा.श्रौ.सू. 1.1.15 (यज्ञाङ्गेन आत्मानमभिपरिहरेत्)।

"https://sa.wiktionary.org/w/index.php?title=यज्ञाङ्ग&oldid=479897" इत्यस्माद् प्रतिप्राप्तम्