यज्ञाङ्गा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्गा, स्त्री, (यज्ञमङ्गति प्राप्नोति या । अङ्ग + अण् । टाप् ।) सोमवल्ली । इति राजनिर्घण्टः ॥ (विषयोऽस्याः सोमवल्लीशब्दे ज्ञातव्यः ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञाङ्गा/ यज्ञा f. Cocculus Cordifolius L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञाङ्गा&oldid=374460" इत्यस्माद् प्रतिप्राप्तम्