यज्ञिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञियम्, त्रि, (यज्ञमर्हतीति । यज्ञ + “यज्ञर्त्विग्भ्यां घखञौ ।” ५ । १ । ७१ । इति घः ।) यज्ञकर्म्मा- र्हम् । इत्यमरः । २ । ७ । २७ ॥ (यथा, हरिवंशे । २९ । १६ । “कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ॥”) यज्ञाय हितम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, मनुः । २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥”)

यज्ञियः, पुं, (यज्ञाय हितः । यज्ञ + घः ।) द्वापर- युगम् । इति त्रिकाण्डशेषः ॥ (खदिरवृक्षः । तत्पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ पलाशः । तत्पर्य्यायो यथा, -- “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षो सरिद्वरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय वि।

क्रतुद्रव्यादिः

समानार्थक:यज्ञिय

2।7।27।2।2

सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्. दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम्.।

अवयव : अग्नावर्पितम्

सम्बन्धि1 : यज्ञः

 : हविः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय¦ त्रि॰ यज्ञाय हितः घ।

१ यज्ञकर्मयोग्ये अमरः।

२ द्वापरयुगे पु॰ त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय¦ mfn. (-यः-या-यं)
1. Proper for or suitable to a sacrifice.
2. Pious.
3. Sacred. m. (-यः)
1. The third Yuga or Dwa4para age.
2. A god, a deity. E. यज्ञ sacrifice, and घ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय [yajñiya], a. [यज्ञाय हितः घ]

Belonging to or fit for a sacrifice, sacrificial; अथर्ववेदप्रवराः पूगयज्ञियसामगाः Mb.1. 7.4.

Sacred, holy, divine.

Adorable, worthy of worship.

Devout, pious.

यः A god, deity.

The third or Dvāpara age.

The Udumbara tree.-यम् Implements or materials for sacrifice (यज्ञसामग्री); यज्ञियं च कृतं सर्वं पुरुषै सुसमाहितैः Rām.1.13.37. -Comp. -देशः the land of sacrifices; कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥ Ms.2.23.

शाला a sacrificial hall.

a temple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञिय mf( आ)n. worthy of worship or sacrifice , sacred , godly , divine (applied to gods and to anything belonging to them) RV. AV. MBh. BhP.

यज्ञिय mf( आ)n. active or eager in worship and sacrifice , pious , devoted , holy RV. AV. TS. Hariv.

यज्ञिय mf( आ)n. belonging to worship or sacrifice , sacrificial , sacred RV. etc.

यज्ञिय m. a god Nir.

यज्ञिय m. N. of the द्वापरor third युगL.

यज्ञिय m. Ficus Glomerata L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञिय&oldid=374617" इत्यस्माद् प्रतिप्राप्तम्