यज्ञीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञीयः, पुं, (यज्ञे भवः इति । यज्ञ + “गहादि- भ्यश्च ।” ४ । २ । १३८ । इति छः ।) उडुम्बर- वृक्षः । इति राजनिर्घण्टः ॥ यागसम्बन्धिनि, त्रि ॥ (यथा, महाभारते । ३ । १२४ । ६ । “प्रशस्तेऽहनि यज्ञीये सर्व्वकामसमृद्धिमत् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञीय¦ पु॰ यज्ञाय हितः तस्येद वा छ।

१ यज्ञोडुम्बरे राजनि॰।

२ यागसम्बन्धिनि त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञीय [yajñīya], a. [यज्ञ-छ] Sacrificial; प्रशस्ते$हनि यज्ञीये Mb. 3.124.6. -यः The Udumbara tree. -Comp. -ब्रह्मपादपः the tree called विकङ्कत.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञीय mfn. suitable or fit for sacrifice , sacrificial MBh. (with भागm. share of a sacrifice v.l. यज्ञियHariv. )

यज्ञीय m. Ficus Glomerata L.

यज्ञीय m. Flacourtia Sapida L.

"https://sa.wiktionary.org/w/index.php?title=यज्ञीय&oldid=374641" इत्यस्माद् प्रतिप्राप्तम्