यज्ञेश्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञेश्वरः, पुं, (यज्ञानामीश्वरः ।) विष्णुः । यथा, “यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्व्वे ॥” इति श्राद्धतत्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञेश्वर¦ पु॰ यज्ञस्य प्रवर्त्तयिता ईश्वरः। विष्णौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञेश्वर/ यज्ञे m. " lord of -ssacrifice " , N. of विष्णुVa1yuP.

यज्ञेश्वर/ यज्ञे m. of the wind-god Hcat.

यज्ञेश्वर/ यज्ञे m. of the moon ib.

यज्ञेश्वर/ यज्ञे m. (also with आर्य, भट्टand दीक्षित)of various authors and other men Cat.

"https://sa.wiktionary.org/w/index.php?title=यज्ञेश्वर&oldid=374658" इत्यस्माद् प्रतिप्राप्तम्