यज्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्युः, त्रि, (यजतीति । यज् + “यजिमनिशुन्धि- दसिलनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।) यजुर्व्वेदवेत्ता ब्राह्मणः । इत्युणादि- कोषः ॥ यजमानः । इति संक्षिप्तसारोणादि- वृत्तिः ॥ (यथा, ऋग्वेदे । १ । ३१ । १३ । “त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय ।” “हे अग्ने त्वं यज्यवे यज्योर्यजमानस्य पायुः पालकः ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु¦ m. (-ज्युः) A Bra4hmana, conversant with the Yajur-Ve4da. E. यज् to worship, Una4di aff. युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु [yajyu], a.

Pious, devout.

Worshipping, adoring, honouring.

Sacrificing.

ज्युः A priest familiar with the Yajurveda (अध्वर्यु).

The institutor of a sacrifice (यजमान).

An adherent to the यजुःशाखा.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्यु mfn. worshipping , devout , pious RV.

यज्यु mfn. worthy of worship , adorable ib.

यज्यु m. an अध्वर्युpriest L.

यज्यु m. the institutor of a sacrifice(= यजमान) L.

"https://sa.wiktionary.org/w/index.php?title=यज्यु&oldid=374786" इत्यस्माद् प्रतिप्राप्तम्