यज्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वन् पुं।

विधिवद्_होता

समानार्थक:यज्वन्

2।7।8।2।3

यष्टा च यजमानश्च स सोमवति दीक्षितः। इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान्.।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वन्¦ पु॰ यज--भूते क्वनिप्। बिधानेन

१ कृतयागे अमरः।

२ विष्णौ च यज्ञपदिशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वन्¦ m. (-ज्वा)
1. A sacrificer in due form, or agreeably to the ritual of the Ve4das.
2. VISHN4U. f. (-ज्वरी) Sacrificing, worshipping. E. यज् to worship, वनिप् aff. [Page583-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वन् [yajvan], a. (-यज्वरी f.) [यज्-क्वनिप्] Sacrificing, worshipping, adoring &c. -m.

One who performs sacrifices in accordance with Vedic precepts, a performer of sacrifices; नीपान्वयः पार्थिव एष यज्वा R.6.46; 1.4;3.39;11.12; Ku.2.46; hence यज्वनां पतिः = The moon.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वन् mf( अरी; accord. to Pa1n2. 4-1 , 7 Va1rtt. 1 Pat. )n. worshipping , a worshipper , sacrificer RV. etc. ( यज्वनाम् पतिः, the moon L. )

यज्वन् mf( अरी)n. sacrificial , sacred RV. i , 3 , 1

यज्वन् m. an offerer , bestower Hcat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a पारावत god. Br. II. ३६. १५.

"https://sa.wiktionary.org/w/index.php?title=यज्वन्&oldid=435732" इत्यस्माद् प्रतिप्राप्तम्