यज्वा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्वा, [न्] पुं, (यज् + “सुयजोर्ङ्वनिप् ।” ३ । २ । १०३ । इति ङ्वनिप् ।) विघिना इष्टवान् । वेदविधानेन कृतयागः । इत्यमरः । २ । ७ । ८ ॥ (यथा, नैषधचरिते । ३ । २४ । “राजा स यज्वा विबुधव्रजत्रा कृत्वाध्वराज्योपमयैव राज्यम् । भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्ब्बं त्वहो शेषमशेषमन्त्यम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=यज्वा&oldid=159504" इत्यस्माद् प्रतिप्राप्तम्