यत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतः, व्य, (यद् + “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति तसिल् । “तद्धितश्चासर्व्वविभक्तिः ।” १ । १ । ३८ । इति तसिल्प्रत्ययान्तस्याव्ययत्वम् ।) हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, मनुः । २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । अददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥” यद् + “इतराभ्योऽपि दृश्यन्ते ।” ५ । ३ । १४ । इति तसिल्प्रत्ययेन । येन । यथा, भागवते । २ । ५ । २ । “यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ! ॥” येभ्यः । यथा, भागवते । १ । १५ । २१ । “तद्वै धनुस्त इषवः सरथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति ॥” यत्र । यथा, अभिज्ञानशकुन्तले । “यतो यतः षट्चरणोऽभिवर्त्तते ततस्ततः प्रेरितवामलोचना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत¦ ताडने उपस्करे च चु॰ स॰ सेट्। यातयति। अयी-यतत् त। निर् + परीवर्त्ते प्रतीरूपशोधने च।

यत¦ यत्ने भ्वा॰ आत्म॰ अक॰ सेट्। यतते अयतिष्टईदित् निष्ठायामनिट् यत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत¦ mfn. (-तः-ता-तं)
1. Governed, controlled.
2. Limited, restrained. n. (-तं) The stirring of an elephant by means of the rider's feet. E. यम् to check, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत [yata], p. p. [यम्-क्त]

Restrained, curbed, controlled, subdued; निराशीर्यतचित्तात्मा Bg.4.21.

Striving, diligent; तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः Mb.12.31.111.

Limited, moderate; see यम्. -तम् The spurring of an elephant by means of the rider's feet; Mātanga L. -Comp. -आत्मन् a. governing oneself, self-restrained, curbing the senses; (तस्मै) यतात्मने रोचयितुं यतस्व Ku.3.16;1.54. -आहार a. moderate or temperate in eating, abstemious. -इन्द्रियa. one who has restrained his senses or subdued his passions, pure, chaste. -गिर् a. silent. -चित्त, -मनस्, -मानस a. subdued in mind. -मैथुन a. abstaining from sexual intercourse. -वाच् a. restraining one's speech, observing silence, reticent; see वाग्यत. -व्रत a.

observing vows; इन्द्रो$न्यः सर्वदेवानां भवेदिति यतव्रताः Mb.1.31. 13

keeping to one's engagements or promised observances.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत See. under यम्, p.845.

यत mfn. restrained , held in , held forth , kept down or limited , subdued , governed , controlled etc. RV. etc. (See. comp. below)

यत n. restraint (?)See. यतं-कर

यत n. the spurring or guiding of an elephant by means of the rider's feet L.

"https://sa.wiktionary.org/w/index.php?title=यत&oldid=374831" इत्यस्माद् प्रतिप्राप्तम्