यतनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतनीय¦ mfn. (-यः-या-यं) To be exerted, or persevered, to be made as an effort. E. यत् to make effort, अनीयर् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतनीय mfn. to be exerted or persevered or striven after ( n. impers. with loc. ) Sarvad.

"https://sa.wiktionary.org/w/index.php?title=यतनीय&oldid=374890" इत्यस्माद् प्रतिप्राप्तम्