यतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतस्¦ अव्य॰ यद् + तसिल्।
“यस्मादित्यर्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतस्¦ Ind. Because, as, since, whence: see यत् E. यद् which, what, and तसिल् substituted for the termination of the 5th case.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतस् [yatas], ind. [तद्-तसिल्] (often used merely for the abl. of the relative pronoun यद्)

From whence (referring to persons or things), from what, from which place or quarter; यतस्त्वया ज्ञानमशेषमाप्तम् R.5.4. (यतः = यस्मात् from whom); यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद् दिशम् Ms.7.189.

For which reason, wherefore, in consequence of which.

As, since, for, because; उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् Ku.5.75; R.8.76;13.61; oft. with ततः as correlative.

From which time forward, ever since.

That, so that, (यतस्ततः means

from which place soever, from any quarter whatever.

from any person whatever.

anywhere soever, on all sides, in any direction; न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः Ms.4.15. यतो यतः

from whatever place.

from whomsoever, from any person whatever.

wherever, in whatever direction; यतो यतः षट्चरणो$- भिवर्तते Ś.1.23; यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् Bg.6.26. यतःप्रमृति from which time forward.) -Comp. -भव a. arising from which. -मूल a. originating in, or sprung from which.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतस् ind. (fr. 3. य, correlative of ततस्, and often used as abl. or instr. of the relative pron. )from which or what , whence , whereof , wherefrom RV. etc. ( यतो यतः, " from whichever " , " from whatever " , " whencesoever " ; यतस् ततः, " from any one soever " , " from any quarter whatever " ; यत एव कुतश् च, " from this or that place " , " whencesoever ")

यतस् ind. where , in what place AV. etc.

यतस् ind. whither Ka1v. Var. Katha1s. ( यतो यतः, " whithersoever " ; यतस् ततः, " any whither " , " to any place whatever ")

यतस् ind. wherefore , for which reason , in consequence where of R. BhP.

यतस् ind. as , because , for , since AV. etc. etc. (often connecting with a previous statement)

यतस् ind. from which time forward , since when (also with प्रभृति; यतो जाता, " ever since birth ") MBh. Ka1v. etc.

यतस् ind. as soon as RV. iii , 10 , 6

यतस् ind. that (= ? , also to introduce an oratio recta) Ka1v. Pur.

यतस् ind. in order that (with Pot. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=यतस्&oldid=374971" इत्यस्माद् प्रतिप्राप्तम्