यतिचान्द्रायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिचान्द्रायणम्, क्ली, (यतिभिरनुष्ठेयं चान्द्रायणम् ।) व्रतविशेषः । यथा, -- “अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥” इति मानवे ११ अध्यायः ॥ यतिचान्द्रायणे पादोनधेनुचतुष्टयं तदशक्तौ सपादैकादशकार्षापणाः । इति प्रायश्चित्त- विवेकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिचान्द्रायण¦ न॰ यतिनेव कर्त्तव्यं चान्द्रायणं व्रतभेदः।
“अष्टावष्टौ समश्नीयात् पिण्डान् मध्यदिने गते। नियतात्मा हविव्याशी यतिचान्द्रायणं चरन्” मनूक्तेव्रतभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिचान्द्रायण/ यति--चान्द्रा n. N. of a partic. kind of penance Mn. xi , 218.

"https://sa.wiktionary.org/w/index.php?title=यतिचान्द्रायण&oldid=375025" इत्यस्माद् प्रतिप्राप्तम्