यतिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिनी, स्त्री, (यतं संयमोऽस्या अस्तीति । यत + इनिः । स्त्रियां ङीप् ।) विधवा । यथा, -- “विघवा जानिका रण्डा विश्वस्ता यतिनी यतिः ॥” इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिनी [yatinī], A widow; विधवा ...... विश्वस्ता यतिनी यतिः Śabdaratnāvali.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिनी f. a widow L.

"https://sa.wiktionary.org/w/index.php?title=यतिनी&oldid=375089" इत्यस्माद् प्रतिप्राप्तम्