यतिपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिपात्र¦ n. (-त्रं) A vessel for collecting alms, made of wood, or a hol- low bamboo, an earthen bowl, or a gourd. E. यति and पात्र a vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिपात्र/ यति--पात्र n. an ascetic's bowl , a wooden vessel for collecting alms (sometimes a hollow bamboo or an earthen bowl or a gourd is used for that purpose) W.

"https://sa.wiktionary.org/w/index.php?title=यतिपात्र&oldid=375109" इत्यस्माद् प्रतिप्राप्तम्