यतिमैथुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिमैथुनम्, क्ली, (यतीनां दुष्टयतीनामिव गोप- नीयं मैथुनम् ।) यतिगोप्यरतिः । तत्पर्य्यायः । खञ्जनरतम् २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिमैथुन¦ n. (-नं) The copulation or cohabitation of holy personages. E. यति as above, and सैथुन coition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतिमैथुन/ यति--मैथुन n. the unchaste life of ascetics L.

"https://sa.wiktionary.org/w/index.php?title=यतिमैथुन&oldid=375144" इत्यस्माद् प्रतिप्राप्तम्