यती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यती, स्त्री, (यतिः । कृदिकारादिति स्त्रियां ङीष् ।) विधवा । इति शब्दरत्नावली ॥

यती, [न्] पुं, (यतं संयमोऽस्यास्तीति । यत् + इनिः ।) यतिः । जितेन्द्रियः । इत्यमरः । २ । ७ । ४४ ॥ (यथा, मुग्धबोधे कारकप्रकरणे । “सृष्ट्वा दधिं शारुकमेतदर्च्चका- नुन्नीतवन्तं यतिभिः सुदर्शनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=यती&oldid=159522" इत्यस्माद् प्रतिप्राप्तम्