यतेन्द्रिय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतेन्द्रिय¦ Adj. m. (-यः) Of subdued passions, pious, pure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतेन्द्रिय/ यते mfn. having the organs of sense restrained , of subdued passions , chaste , pure MBh.

"https://sa.wiktionary.org/w/index.php?title=यतेन्द्रिय&oldid=375332" इत्यस्माद् प्रतिप्राप्तम्