यत्

विकिशब्दकोशः तः

यत् का अर्थ् है अर्थात्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्, ई ङ यत्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । अनिड्निष्ठः ।) ई, यत्तः । ङ, यतते पठितुं शिष्यः । इति दुर्गादासः ॥

यत्, क खेदोपस्करयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) खेद इह ताडनम् । क, यातयति पुत्त्रं पिता ताडयति इत्यर्थः । यातयति गृहं गृहिणी उपस्करोति इत्यर्थः । निरः प्रत्यर्पणे । प्रत्यर्पणं परीवर्त्तः । निर्यात- यति धान्येन माषान् लोकः धान्यं दत्त्वा माषान् गृह्णाति इत्यर्थः । इति दुर्गादासः ॥

यत्, व्य, हेतुः । यस्मात् । इत्यमरः । ३ । ४ । ३ ॥ (यथा, उत्तररामचरिते । “अत्र स्थिता तृणमदात् बहुशो यदेभ्यः सीता ततो हरिणकैर्न विमुच्यते स्म ॥”)

यत्, [द्] त्रि, (यजति सर्व्वैः पदार्थैः सह सङ्गतो भवतीति । यज् + “त्यजितनियजिभ्यो डित् ।” उणा० १ । १३१ । इति अदिः डित् ।) बुद्धिस्थ- त्वोपलक्षितधर्म्मावच्छिन्नम् । इति न्यायमतं सिद्धान्तकौमुद्युणादिवृत्तिश्च ॥ ये इति भाषा ॥ (एकविंशतिविभक्तिषु पुंलिङ्गे तस्य रूपाणि यथा, यः १ यौ २ ये ३ । प्रथमा । यम् ४ यौ ५ यान् ६ । द्बितीया । येन ७ याभ्याम् ८ यैः ९ । तृतीया । यस्मै १० याभ्याम् ११ येभ्यः १२ । चतुर्थी । यस्मात् १३ याभ्याम् १४ येभ्यः १५ । पञ्चमी । यस्य १६ ययोः १७ येषाम् १८ । षष्ठी । यस्मिन् १९ ययोः २० येषु २१ । सप्तमी ॥ * ॥ स्त्रीलिङ्गे तस्य रूपाणि यथा, या १ ये २ याः ३ । प्रथमा । याम् ४ ये ५ याः ६ । द्वितीया । यया ७ याभ्याम् ८ याभिः ९ । तृतीया । यस्यै १० याभ्याम् ११ याभ्यः १२ । चतुर्थी । यस्याः १३ याभ्याम् १४ याभ्यः १५ । पञ्चमी । यस्याः १६ ययोः १७ यासाम् १८ । षष्ठी । यस्याम् १९ ययोः २० यासु २१ । सप्तमी ॥ * ॥ क्लीवलिङ्गे तस्य रूपाणि । यत् १ ये २ यानि ३ । प्रथमा । यत् ४ ये ५ यानि ६ । द्बितीया । शेषः पुंवत् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत् (ई) यती¦ r. 1st cl. (यतते) To resolve or determine in consequence of a wish or desire, to apply or endeavour strenuously, to energize, to persevere. r. 10 cl. (यातयति-ते)
1. To distress or afflict.
2. To beat.
3. To order.
4. To collect, to assemble.
5. To work, to make or manufacture.
6. To prevent, to remove.
7. To return, to give back, to requite.
8. To barter or exchange.
9. To purify.
10. To encourage. With निर or वि prefixed, To chastise, to punish, to inflict pain. With निस् or प्रति,
1. To restore.
2. To requite.

यत्¦ Ind. Because as, since, wherefore, correlative of तत् thence, there- fore, &c. E. यत् to check, to restrain, क्विप् and तुक् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत् [yat], 1 Ā. (यतते, यतित)

To attempt, endeavour, strive, try (usually with inf. or dat.); सर्वः कल्ये वयसि यतते लब्धुमर्थान् कुटुम्बी V.3.1.

To strive after, be eager or anxious for, long for; या न ययौ प्रियमन्यवधूभ्यः सारतरा- गमना यतमानम् Śi.4.45; R.9.7.

To exert oneself, persevere, labour.

To observe caution, be watchful; यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः Bg.2.6.

Ved. To excite, stir up, rouse.

To join. associate with.

To go, proceed. -Caus. (यातयति-ते) To return, rapay, requite, recompense, restore.

To despise, censure.

To encourage, animate.

To torture, distress, annoy.

To prepare, elaborate.

Ved. To join unite.

To cause to be returned or restored.

यत् [yat], a. Going, moving; स्थितं च यच्च (ब्रह्मणो रूपे) Bṛi. Up.2.3.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत् mfn. ( pr. p. of 5. इ)going , moving RV. etc. ( अब्दे यति, in this year L. )

यत् cl.1 A1. (prob. connected with यम्and orig. meaning , " to stretch " Dha1tup. ii , 29 ) यतते(Ved. and ep. also P. ति; p. यतमान, यतानand यतानRV. ; pf. येते, 3. pl. येतिरेib. etc. ; aor. अयतिष्टBr. ; fut. यतिष्यतेBr. , तिMBh. ; inf. यतितुम्MBh. ; ind.p. -यत्यMBh. ) , ( P. )to place in order , marshal , join , connect RV. ; ( P. or A1. )to keep pace , be in line , rival or vie with( instr. ) ib. ; ( A1. ) to join( instr. ) , associate with( instr. ) , march or fly together or in line ib. ; to conform or comply with( instr. ) ib. ; to meet , encounter (in battle) ib. Br. ; to seek to join one's self with , make for , tend towards( loc. ) ib. ; to endeavour to reach , strive after , be eager or anxious for (with loc. dat. acc. with or without प्रति, once with gen. ; also with अर्थे, अर्थाय, अर्थम्and हेतोस्ifc. ; or with inf. ) Mn. MBh. Ka1v. etc. ; to exert one's self , take pains , endeavour , make effort , persevere , be cautious or watchful ib. ; to be prepared for( acc. ) R. : Caus. (or cl.10. Dha1tup. xxxiii , 62 ) यातयति(or ते; aor. अयीयतत्; Pass. यात्यते) , to join , unite( A1. intrans.) RV. ; to join or attach to( loc. ) P. Pan5cavBr. ; to cause to fight AitBr. ; to strive to obtain anything( acc. )from( abl. ) Ma1lav. ; (rarely A1. )to requite , return , reward or punish , reprove (as a fault) RV. etc. Page841,1; ( A1. )to surrender or yield up anything (acc) to( acc. or gen. ) MBh. ; ( P. A1. )to distress , torture , vex , annoy BhP. ; accord. to Dha1tup. also निकारे(others निराकारेor खेदे)and उपस्कारे: Desid. यियतिषतेGr. : Intens. यायत्यतेand यायत्तिib.

यत् in comp. for यद्.

"https://sa.wiktionary.org/w/index.php?title=यत्&oldid=506914" इत्यस्माद् प्रतिप्राप्तम्