यत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्त¦ mfn. (-त्तः-त्ता-त्तं) Striven, resolved, exerted. E. यत् to resolve, क्त aff. [Page583-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्त [yatta], a. [यत्-क्त]

Exerting, watching.

Taking pains or care.

Prepared, ready; यत्ता भवत संयुगे Rām.7.19.13; यश्चित्तविजये यत्तः स्यान्निःसङ्गो$परिग्रहः Bhāg.7.15.3.

Resolved.

Cared for, attended to; यत्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा Mb.5.178.76.

यत्त [yatta] यत्न [yatna], यत्न See under यत्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्त mfn. (for 2. See. under यम्)endeavoured , striven MBh. Ka1v. etc.

यत्त mfn. engaged in , intent upon , prepared for , ready to( loc. dat. , acc. or inf. with प्रति) MBh. R. Hariv.

यत्त mfn. on one's guard , watchful , cautious ib.

यत्त mfn. attended to , guided (as a chariot) MBh.

"https://sa.wiktionary.org/w/index.php?title=यत्त&oldid=375471" इत्यस्माद् प्रतिप्राप्तम्