यत्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्नः, पुं, (यत + “यजयाचयतविच्छप्रच्छरक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।) रूपादि- चतुर्व्विंशतिगुणान्तर्गतगुणविशेषः । स च त्रिविधः । प्रवृत्तिः १ निवृत्तिः २ जीवन- योनिः ३ । यथा, -- “प्रवृत्तिश्च निवृत्तिश्च तथा जीवनयोनयः । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्त्तितम् ॥” तेषां कारणं यथा, -- “चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥ निवृत्तिस्तु भवेद्द्वेषाद्द्विष्टसाधनताधियः । यत्नो जीवनयोनिस्तु सर्व्वदातीन्द्रियो भवेत् । शरीरे प्राणसञ्चारे कारणं तत् प्रकीर्त्तितम् ॥” इति भाषापरिच्छेदः ॥ उद्योगः । यथा, -- “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न¦ पु॰ यत--भावे नङ्।

१ आयासे

२ उद्योगे वैशेषिकोक्ते प्रवृत्ति-निवृत्तिजीवनयोनिरूपत्रैविध्यापन्ने

३ गुणभेदे च। स चआत्मगुणः इति नैयाविकादयः चित्तगुण इति सांख्यवै-दान्तिकाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न¦ m. (-त्नः) Effort, exertion, perseverance, energy. E. यत् to endea- vour strenuously or continuously, aff. नङ् |

यत्न¦ Ind.
1. Where, in what place.
2. When.
3. Because, since, as that. E. यद् what, and त्रल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्नः [yatnḥ], [यत्-भावे नङ्]

An effort, exertion, attempt, endeavour, trial; यत्ने कृते यदि न सिध्यति को$त्रं दोषः H. Pr. 31; Bh.2.5.

Diligence, assiduity, perseverance.

Care, zeal, watchfulness, vigilance; महान् हि यत्नस्तव देवदारौ R.2.56; प्रतिपात्रमाधीयतां यत्नः Ś.1.

Pains, trouble, labour, difficulty; शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः Ku.1.35;7.66; R.7.14. (यत्नेन ind. with great effort, diligently, carefully. यत्नतः carefully, zealously, sedulously; गुणवदगुणवद् वा कुर्वता कार्यमादौ परि- णतिरवधार्या यत्नतः पण्डितेन Bh.2.99. यत्नात्

with great effort.

diligently, vigorously, zealously.

in spite of every effort.

necessarily.) -Comp. -आक्षेपः (in Rhet.) an objection raised even though there be an attempt to stop it.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यत्न m. activity of will , volition , aspiring after Kan2. Bha1sha1p.

यत्न m. performance , work Bhar.

यत्न m. (also pl. )effort , exertion , energy , zeal , trouble , pains , care , endeavour after( loc. or comp. ) Mn. MBh. etc. ( यत्नंwith कृ, आ-स्था, समा-स्था, आ-धाand loc. or inf. , " to make an effort or attempt " , " take trouble or pains for " ; यत्नेनor त्नैस्, " with effort " , " carefully " , " eagerly " , " strenuously " [also यत्नibc. ] ; यत्नेना-पि, " in spite of every effort " ; यत्नैर् विना, " without -effeffort " ; यत्नात्, with or notwithstanding -effeffort ; महतो यत्नात्" , with great -effeffort " , " very carefully ")

यत्न m. a special or express remark or statement A1pS3r. Sch.

यत्न यत्यSee. p.841 , cols. 1 and 2.

"https://sa.wiktionary.org/w/index.php?title=यत्न&oldid=375476" इत्यस्माद् प्रतिप्राप्तम्