यथाकामी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाकामी, [न्] त्रि, (यथा कामयते इति । कामि + णिनिः । यद्वा, काममनतिक्रम्य प्रवृत्ति- रस्यास्तीति । यथाकाम + अत इनिठनाविति इनिः ।) स्वेच्छाचारी ॥ तत्पर्य्यायः । स्वरुचिः २ स्वच्छन्दः ३ स्वैरी ४ अपावृतः ५ स्वतन्त्रः ६ निरवग्रहः ७ । इति हेमचन्द्रः । ३ । १९ ॥ निर्यन्त्रणः ८ । इति जटाधरः ॥ (यथा, याज्ञ्यवल्क्यसंहितायाम् । १ । ८१ । “यथाकामी भवेद्बापि स्त्रीणां वरमनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥”)

"https://sa.wiktionary.org/w/index.php?title=यथाकामी&oldid=159533" इत्यस्माद् प्रतिप्राप्तम्