यथाकृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाकृत¦ Adj. As agreed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाकृत/ यथा--कृत mfn. made or done -accaccording to rule , in अ-य्MBh. VarBr2S.

यथाकृत/ यथा--कृत mfn. agreed Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=यथाकृत&oldid=375879" इत्यस्माद् प्रतिप्राप्तम्