यथाक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाक्रमम्, व्य, क्ली, क्रमानुरूपम् । क्रममनतिक्रम्येति व्याकरणम् ॥ (यथा, रघुवंशे । ३ । १० । “यथाक्रमं पुंसवनादिकाः क्रियाः धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥”) अपि च । “यथाक्रमेण पुत्त्रण कार्य्या प्रेतक्रिया सदा । पतितापतिता वापि एकोद्दिष्टविधानतः ॥” इति श्राद्धतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाक्रम¦ अव्य॰ क्रमस्य आनुरूप्यं तस्वानतिक्रमो वा अव्य-यी॰।

१ क्रमानुरूप्ये

२ क्रमानतिक्रमे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाक्रम¦ Adv. n. (-मं) In order, orderly, successively, methodically. E. यथा agreeably to, क्रम order.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाक्रम/ यथा--क्रम ( ibc. Katha1s. ) ind. -accaccording to order , in due succession , successively , respectively.

"https://sa.wiktionary.org/w/index.php?title=यथाक्रम&oldid=375894" इत्यस्माद् प्रतिप्राप्तम्