यथागत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथागत¦ Adv. n. (-तं) Applied to a person's being sent away or returning as he came. E. यथा and गत gone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथागत/ यथा--गत mfn. as gone , as previously gone MW.

यथागत/ यथा mfn. ( था-ग्)as come , by the way one came R. Hariv. etc.

यथागत/ यथा mfn. as one came (into the world) , without sense , stupid L. (See. -जात, यथो-द्गत)

"https://sa.wiktionary.org/w/index.php?title=यथागत&oldid=375966" इत्यस्माद् प्रतिप्राप्तम्