यथाजात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाजातः, त्रि, (यथा न जातः इति यथा- जातः । जातोऽपि पुत्त्रादिरजात इव प्रतीयते विद्यया शौर्य्येण वा न कैरपि विदितत्वात् ।) मूर्खः । इत्यमरः । ३ । १ । ४८ ॥ नीचः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाजात वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।3

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाजात¦ त्रि॰ जातं समयविशेषमनतिक्रम्य यथाजातं तद-स्वास्ति अच्।

१ मूर्णे अमरः।

२ नीचे जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाजात¦ mfn. (-तः-ता-तं)
1. Foolish, stupid, a fool, a natural.
2. Bar- barous, outcast. E. यथा as, जात born, as simple as at birth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाजात/ यथा--जात mfn. just as born( ibc. )

यथाजात/ यथा--जात mfn. stupid. foolish Ka1d.

यथाजात/ यथा--जात mfn. barbarous , outcast W.

"https://sa.wiktionary.org/w/index.php?title=यथाजात&oldid=376090" इत्यस्माद् प्रतिप्राप्तम्