यथाबुद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाबुद्धि/ यथा--बुद्धि ind. -accaccording to knowledge , to the best of one's judgement R.

"https://sa.wiktionary.org/w/index.php?title=यथाबुद्धि&oldid=376716" इत्यस्माद् प्रतिप्राप्तम्