यथाविधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाविधि¦ Ind. or n. adv. According to rule. E. यथा, and विधि precept.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाविधि/ यथा--विधि ind. id. Kaus3. Mn. etc. ( धिम्, m. c. Hariv. )

यथाविधि/ यथा--विधि ind. fitly , suitably acc. to the merit of( gen. ) R.

"https://sa.wiktionary.org/w/index.php?title=यथाविधि&oldid=377370" इत्यस्माद् प्रतिप्राप्तम्