यथाशास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशास्त्रम्, व्य, क्ली, शास्त्रानुसारेण । शास्त्रमनति- क्रम्य । यथा, मलमासतत्त्वे । “यथाशास्त्रञ्च निर्णीतो यथाव्याधि चिकित्- सितः । न शमं याति यो व्याधिः स ज्ञेयः कर्म्मजो बुधैः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशास्त्र¦ अव्य॰ शास्त्रस्यानुरूप्यम् अनतिक्रमो वाअव्ययी॰।

१ शास्त्रानुसारे

२ शास्त्रानतिक्रमे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशास्त्र¦ Adv. n. (-स्त्रं) According to the Sha4stras, agreeably to scrip- ture. E. यथा agreeably to, शास्त्र the Sha4stras.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशास्त्र/ यथा--शास्त्र ibc. ( Mn. ChUp. S3am2k. )( Apra1t. Mn. etc. )-accaccording to precept or rule , -accaccording to the codes of law

"https://sa.wiktionary.org/w/index.php?title=यथाशास्त्र&oldid=377513" इत्यस्माद् प्रतिप्राप्तम्