यदि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि, व्य, पक्षान्तरम् । सम्भावना । तत्पर्य्यायः । चेत् २ यद्युवा ३ । यथा, -- “यदीच्छेद्बिपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् । प्रातःस्नायी भवेन्नित्यं द्बौ मासौ माघफाल्गुनौ ॥” इति मलमासतत्त्वम् ॥ “अपि चेत् सुदुराचारो भजते मामन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥” इति श्रीभगवद्गीता ॥ “यद्युवाल्पतरसम्भारः स्यादपि पशुनैव कुर्य्यात् इति । यद्युवेति निपातसमुदायो यद्यर्थे ।” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि अव्य।

पक्षान्तरम्

समानार्थक:चेत्,यदि

3।4।12।1।2

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्. प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि¦ अव्य॰ यद् + णिच्--इन् णिलोपः।

१ पक्षान्तरे अमरः।

२ सम्भावनायाम्

३ गर्हायां

४ विकल्पे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि¦ Ind. If.; particle of suspicion or doubt. E. यत् to make effort, इञ् aff., and the radical final changed to द |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि [yadi], ind.

If, in case (showing condition, and in this sense generally used with the potential mood, but sometimes also with the future or present tense; it is usually followed by तर्हि and sometimes by ततः, तदा, तद् or अत्र); प्राणैस्तपोभिरथवाभिमतं मदीयैः कृत्यं घटेत सुहृदो यदि तत् कृतं स्यात् ॥ Māl.1.9; वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् Gīt.1; यत्ने कृते यदि न सिद्ध्यति कोत्र (= कस्तर्हि) दोषः H. Pr.31.

Whether, if; वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते Ku.5.44.

Provided that, when.

If perchance, perhaps; यदि तावदेवं क्रियताम् 'perhaps you might do so'; पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति Me.17; Y.3.14 (यद्यपि means 'though', 'although'; Śi.16.82; यद्यप्येते न पश्यन्ति लोभोपहतचेतसः Bg.1.38; Ś.1.3. यदि वा or; यद्वा जयेम यदि वा नो जयेयुः Bg.2.6; Bh.2.83; or perhaps, or rather, and if necessary; oft. expressed by the reflexive pronoun; स्नेहं दयां च सौख्यं च यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ U.1.12;4.5.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदि ind. (in वेदalso यदी, sometimes यदि चित्, यदि ह वै, यदी-त्, यद्य् उ, यद्य् उ वै)if , in case that RV. etc. etc. In the earlier language यदिmay be joined with Indic. Subj. or लेट्Pot. , or Fut. , the consequent clause of the conditional sentence being generally without any particle. In the later language यदिmay be joined with Pres. (followed in -consconsequent -clclause by another Pres. e.g. यदि जीवति भद्राणि पश्यति, " if he lives he beholds prosperity " , or by fut. or by Impv. or by Pot. or by no verb)Page845,1; or it may be joined with Pot. ( e.g. यदि राजा दण्डं न प्रणयेत्, " if the king were not to inflict punishment " , followed by another Pot. or by Cond. or by Pres. or by Impv. or by fut. or by no verb) ; or it may be joined with fut. ( e.g. यदि न करिष्यन्ति तत्, " if they will not do that " , followed by another fut. or by Pres. or by Impv. or by no verb) ; or it may be joined with Cond. ( e.g. यद्य् अनुज्ञाम् अदास्यत्, " if he should give permission " , followed by another Cond. or by Pot. or by aor. ); or it may be joined with aor. ( e.g. यदि प्रजा-पतिर् न वपुर् अर्स्राक्षीत्, " if the Creator had not created the body " , followed by Cond. or by Pot. or by pf. ); or it may be joined with Impv. or even with pf. ( e.g. यद्य् आह, " if he had said "). There may be other constructions , and in the consequent clauses some one of the following may be used: अथ, अत्र, तद्, तेन, ततस्, ततः परम्, तदा, तर्हि, तदानीम्. Observe that यदिmay sometimes = " as sure as " ( esp. in asseverations , followed by Impv. with or without तथाor तेनor followed by Pot. with तद्) MBh. Ka1v. etc. ; or it may = " whether " (followed by Pres. or Pot. or no verb e.g. यदि-न वा, " whether-or not " , and sometimes किम्is added) ib. ; or it may = " that " (after verbs of " not believing " or " doubting " , with Pres. or Pot. e.g. ना-शंसे यदि जीवन्ति, " I do not expect that they are alive " See. Pa1n2. 3-3 , 147 Sch. ); or if placed after दुष्करंor कथं चिद्it may = " hardly " , " scarcely " MBh. R. ; or it may = " if perchance " , " perhaps " (with Pot. with or without इति, or with fut. or pres. ) MBh. Ka1v. etc. The following are other combinations: यदि तावत्, " how would it be if " (with Pres. or Impv. )

यदि ind. यदि नाम, " if ever "

यदि ind. यदि चे-त्( चे-त्being added redundantly) = " if "( e.g. यदि चे-त् स्यात्, " if it should be ")

यदि ind. पुरा यदि= " before "( e.g. पुरा यदि पश्यामि, " before that I see ")

यदि ind. यद्य् अपि(rarely अपि यदि) , " even if " , " although " (followed by तथा-पिor तद् अपिor sometimes by no particle in the correlative clause)

यदि ind. यदि- यदि च-यद्य् अपि, " if - and if - if also "

यदि ind. यदि- यदि-वा, or यदि वा- यदि वा, or यदि वा- यदि, or यदि वा- वा, or वा- यदि वा, or यद् वा- यदि वा, " if - or if " , " whether - or "

यदि ind. यदि वा- न वा, " whether - or not "

यदि ind. वा- यदि वा- यदि वा-तथा-पि, " whether - or - or - yet "

यदि ind. वा यदि= " or if " , " or rather "

यदि ind. यदि वाid. or = " yet " , " however. "

"https://sa.wiktionary.org/w/index.php?title=यदि&oldid=503642" इत्यस्माद् प्रतिप्राप्तम्