यदृच्छा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा, स्त्री, स्वातन्त्र्यम् । तत्पर्य्यायः । स्वैरिता २ । इत्यमरः । ३ । २ । २ ॥ स्वरिता ३ । इति तट्टीका ॥ (यथा, गीतायाम् । २ । ३२ । “यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्त्रियाः पार्थ ! लभन्ते युद्धमीदृशम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा स्त्री।

स्वातन्त्र्यम्

समानार्थक:यदृच्छा,स्वैरिता

3।2।2।2।1

साकल्यासङ्गवचने पारायणतुरायणे। यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा¦ स्त्री यद् + ऋच्छ--अ--टाप्।

१ स्वातन्त्र्ये,

२ स्वैर-तायाम् अमरः।
“यदृच्छालाभसन्तुष्टः” इति गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा¦ f. (-च्छा)
1. Wilfulness, independence, following one's own fan- cies.
2. (In grammar,) A noun which is neither a generic nor speci- fic term, or noun of agency; one either not derived from au- thority, or not possessing meaning. E. यत् what, which, ऋच्छ् to go, affs. अ and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा [yadṛcchā], [यद् ऋच्छ्-अ टाप् Tv.]

Acting as one likes, self-will, independence (of action); यदृच्छयासृयति यस्तपस्यते Ki.14.21.

Chance, accident; usually used in the instrumental singular in this sense and translated by 'accidentally', 'by chance'; किन्नरमिथुनं यदृच्छया$द्राक्षीत् K. 'chanced or happened to see' &c.; वसिष्ठधेनुश्च यदृच्छया$$गता श्रुतप्रभावा ददृशे$थ नन्दिनी R.3.4; V.1.1; Ku.1.14; U.5.16. -Comp. -अभिज्ञः voluntary or self-offered witness. -शब्दः a proper name, a word like डित्थ, यज्ञदत्त &c. which denotes neither a genus nor species, nor any quality, action &c.; असंपादयतः कंचिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत् पुंसः संज्ञायै जन्म केवलम् Śi.2.47.

संवादः accidental conversation.

spontaneous or incidental intercourse, accidental meeting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यदृच्छा/ यद्--ऋच्छा f. self-will , spontaneity , accident , chance( ibc. or 670161 च्छयाind. spontaneously , by accident , unexpectedly) S3vetUP. Mn. MBh. etc.

यदृच्छा/ यद्--ऋच्छा f. (in gram.)See. -शब्द, below

यदृच्छा/ यद्-ऋच्छा यद्-गोत्रetc. See. p. 844 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=यदृच्छा&oldid=378435" इत्यस्माद् प्रतिप्राप्तम्