यद्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यद्वत्¦ Ind. As, in what manner, correlative to तद्वत्। E. यद्, and वति aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यद्वत्/ यद्--वत् ind. in which way , as (correlative of तद्-वत्and एवम्) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=यद्वत्&oldid=378537" इत्यस्माद् प्रतिप्राप्तम्