यन्त्रण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रणम्, क्ली, (यन्त्र + ल्युट् ।) रक्षणम् । बन्धनम् । (यथा, सुश्रुते सूत्रस्थाने अष्टादशाध्याये । “यन्त्रणमत ऊर्द्धुमधस्तिर्य्यक् ॥”) नियमनम् । इति मेदिनी । णे, ७१ ॥ (यथा, सुश्रुते उत्तर- तन्त्रे ४१ अध्याये । “रक्तक्षयाद्वैदनाभिस्तथैवाहारयन्त्रणात् । व्रणितस्य भवेच्छोषः स चासाध्यतमस्ततः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रण¦ न॰ यत्रि--ल्युट्।

१ नियमने

२ रक्षणे

३ बन्धने च मेदि॰युच्।

४ पीडायाम् स्त्री टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रण¦ n. (-णं)
1. Pain, anguish, affliction.
2. Binding, confining.
3. Checking, controlling, especially the passions.
4. Guarding, pro- tecting. E. यत्रि to restrain, &c., aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रणम् [yantraṇam] णा [ṇā], णा [यन्त्र्-ल्युट् वा टाप्]

Restraining, curbing, stopping; करयन्त्रणदन्तुरान्तरे व्यलिखच्चञ्चुपुटेन पक्षता N.2.2.

A restraint, restriction; check; ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि Ku.7.75; R.7.23; गुरुजनयन्त्रणा K.94.

Fastening, binding (बन्ध); निबिडपीनकुचद्वययन्त्रणा तमपराधमधात् प्रतिबध्नती N.4.1.

Force, compulsion, constraint, trouble, pain or anguish (arising from compulsion); अलमलमुपचारयन्त्रणया M.4.

Guarding, protecting.

A bandage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यन्त्रण See. p. 846 , col. 1.

यन्त्रण n. (or f( आ). )restriction , limitation , restraint , constraint , force , compulsion (often ifc. ) Ka1v. Katha1s. Sus3r.

यन्त्रण n. the application of a bandage Sus3r.

यन्त्रण n. pain , anguish , affliction W.

यन्त्रण n. guarding , protecting L.

"https://sa.wiktionary.org/w/index.php?title=यन्त्रण&oldid=378669" इत्यस्माद् प्रतिप्राप्तम्