यभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यभ् [yabh], 1 P. (यभति) To cohabit, have sexual intercourse with; देवाः कं जहसुर्वीक्ष्य सुतां यभितुमुद्यतम् Bhāg.1.85 .47; 3.2.26; यभस्व नित्यं यदि शक्तिरस्ति चेत् दिने दिने गच्छति नाथ यौवनम् Śubhaṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यभ् cl.1 P. ( Dha1tup. xxiii , 11 ) यभति(or A1. तेVet. ; pf. ययाभGr. ; aor. अयाप्सीत्ib. ; fut. -यप्स्यतिTBr. ; inf. यभितुम्BhP. , -यब्धुम्TBr. Sch. ) , to have sexual intercourse , futuere AV. etc. etc. : Desid. यियप्सति, ते, to desire sexual intercourse S3rS.

"https://sa.wiktionary.org/w/index.php?title=यभ्&oldid=379071" इत्यस्माद् प्रतिप्राप्तम्