यमक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमकम्, क्ली, (यमं युग्मभावं कायति प्राप्नीतीति । कै + कः ।) शब्दालङ्कारः । तस्य लक्षणादि यथा, -- “सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ अत्र द्वयोरपि पदयोः क्वचित् सार्थकत्वं क्वचिन्निरर्थकत्वं क्वचिदेकस्य सार्थकत्वमपरस्य निरर्थकत्वमत उक्तं सत्यर्थ इति । तेनैव क्रमेणेति दमो मोद इत्यादेर्विभक्तविषयत्वं सूचितम् । एतच्च पदपादार्द्धश्लोकावृत्तित्वेन पादाद्यावृत्तेश्चानेकविषयतया प्रभूततमभेदं दिङ्मात्रमुदाह्रियते । ‘नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तलतान्तमलोकयत् ससुरभिं सुरभिं सुमनोभरैः ॥’ इति माघे । ६ । २ ॥ अत्र पदावृत्तिः पलाशपलाशेति सुरभिं सुरभिमित्यत्र च द्वयोः सार्थकत्वम् । लतान्त- लतान्तेत्यत्र प्रथमस्य निरर्थकत्वं परागपरागे- त्यत्र द्वितीयस्य एवमन्यत्राप्युदाहार्य्यम् । यम- कादौ भवेदैक्यं डलोर्ब्बबोर्लरोस्तथा । इत्युक्त- नयात् । भुजलतां जडतामबलाजन इत्यत्र न यमकत्वहानिः ।” इति साहित्यदर्पणे दशमः परिच्छेदः । १० ॥ (यमकालङ्कारस्तु युग्मपाद- यमकायुग्मपादयमकाद्यन्तयमक-पादमध्ययमक- पादान्तयमक-पादादियमक-पादादिमध्ययमक- पादाद्यन्तयमक-मध्यान्तयमक-काञ्चीयमकगर्भ- यमकचक्रबालयमकपुष्पयमकमहायमकमिथुन- यमकवृन्तयमकविपथयमकसमुद्गयमकसर्व्वयमक यमकावलीभेदात् बहुविधः । तत्तल्लक्षणोदाह- रणादिकं भट्टिकाव्ये दशमसर्गे यमकचक्रे काव्या- दर्शे दशमपरिच्छेदे च द्रष्टव्यम् ॥ व्यूहविशेषः । यथा, महाभारते । ४ । ५५ । ४२ । “ततो विराटस्य सुतः सव्यमावृत्य वाजिनः । यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत् ॥” “यमकं शत्रणां निरोधकं मण्डलं कृत्वा ।” इति तट्टीकायं नीलकण्ठः ॥ सदृशम् । यथा, महा- भारते । ३ । १९ । ८ । “मण्डलानि विचित्राणि यमकानीतराणि च । सव्यानि च विचित्राणि दक्षिणानि च सर्व्वशः ॥” “यमकानि सदृशानि ।” इति तट्टीकायां नील- कण्ठः ॥) त्रि, यमजः । इति मेदिनी । के, १४२ ॥

यमकः, पुं, (यम् + भावे घञ् । स्वार्थे कन् ।) संयमः । इति मेदिनी । के, १४२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमक¦ न॰ शब्दालङ्कारभेदे अलङ्कारशब्दे

३८

९ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमक¦ mfn. (-कः-का-कं) Twin, fellow, one of a pair or twins. m. (-कः)
1. A religious obligation or observance.
2. A twin.
3. Restraint, check. n. (-कं)
1. A species of alliteration, the repetition of similar words or syllables either in a similar or a dis-similar sense in various parts of a stanza, beginning, middle, or end of each hemistich, pervading the whole verse: ten varieties are enumerated.
2. A couple of like articles; (in medicine,) serum and marrow; oil and ghee, (in diet,) &c.
3. A double bandage. E. कन् added to the preceding. [Page585-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमक [yamaka], a. [यम-स्वार्थे क]

Twin-born, twin.

Two-fold, double.

कः A restraint, check.

A twin; one of a pair, a fellow.

A great moral or religious duty; see यम (4).

कम् A double bandage.

(In Rhet.) Repetition in the same stanza (in any part of it) of words or syllables similar in sound, but different in meaning, a kind of rhyme, (of which various kinds are enumerated; see Kāv.3.2-52); सभा नलश्रीयमकैर्यमाद्यैर्नलं विनाभूद् घतदिव्यरत्नैः N.1.24; आवृत्तिं वर्णसंघातगोचरां यमकं विदुः Kāv.1.61;3.1; S. D.64. -Comp. -काव्यम् N. of an artificial poem (ascribed to घटकर्पर). -भारतम् a summary of the Mahā-Bhārata made by आनन्दतीर्थ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमक mfn. twin , doubled , twofold MBh.

यमक m. a religious obligation or observance(= व्रत) L.

यमक m. ( scil. स्नेह)two similar greasy substances , oil and ghee Sus3r.

यमक m. or n. restraint , check(= यम) L.

यमक n. (in med.) a double band or bandage Sus3r.

यमक n. (in rhet. )the repetition in the same stanza of words or syllables similar in sound but different in meaning , paronomasia (of which various kinds are enumerated) Ka1vya7d. Va1m. etc. (See. IW. 457 )

यमक n. a kind of metre Col.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAMAKA : A region in ancient India. The inhabitants of this place were called “Yamakas”. Mahābhārata, Sabhā Parva, Chapter 52, refers to the presents offered by the princes and people of Yamaka at Yudhiṣṭhira's Aśvamedhayajña.


_______________________________
*1st word in left half of page 894 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यमक&oldid=435746" इत्यस्माद् प्रतिप्राप्तम्