यमज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमजः, त्रि, (यमो यमकः सन् जायते इति । जन् + डः ।) एककालीनैकगर्भजातसन्तान- द्वयम् । यथा, मेदिनी । मे, २३ । “यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ ॥” (यथा च कथासरित्सागरे । २३ । ९१ । “शान्तिकरोऽपि पुरोधा भ्रातृसुतं शान्ति- सोममपरञ्च । वैश्वानरमर्पितवान् पिङ्नलिकापुत्त्रकौ यमत्रौ ॥”) अस्य ज्येष्ठत्वं यमशब्द द्रष्टव्यम् ॥ (अश्वविशेषे, पुं । यथा, अश्ववैद्यके । ३ । १५२ । “एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः । यमजं वाजिनं बिन्द्यात् वामनं वामना- कृतिम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमज¦ त्रि॰ द्वि॰ व॰। यमौ एकदा एकत्र गर्भे सहचरौसन्तौ जागेते जन--ड। एकदा एकगर्भजातयोः मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमज¦ Adj. Twin-born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमज/ यम--ज mfn. ( MBh. Hariv. etc. )twin-born

यमज/ यम--ज m. du. twins.

"https://sa.wiktionary.org/w/index.php?title=यमज&oldid=379221" इत्यस्माद् प्रतिप्राप्तम्