सामग्री पर जाएँ

यमदूत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमदूतः, पुं, (यमस्य दूतः ।) यमस्य चरः । यथा, -- “यमदूतपिशाचाद्यैर्यत् परासुरुपास्यते । सद्भिरौषधवीर्य्याणि तस्मात्तं परिवर्ज्जयेत् ॥” इति वाग्भटे शरीरस्थाने पञ्चमेऽध्याये ॥) धर्म्मस्व उवाच । “के यूयं विकृताकाराः पाशमुद्गरपाणयः । दंष्ट्राकरालवदना अङ्गारसदृशप्रभाः ॥ यूयं सर्व्वे महावीराः ज्वलत्पावकलोचनाः । कृता तथापि युष्माकमियं केन सुदुर्गतिः ॥” यमदूता ऊचुः । यमदूता वयं सर्व्वे यमाज्ञाकारिणः सदा । त्वद्दत्तोऽयं द्विजास्माकं सुमहान् कश्मलो- दयः ॥” इति पद्मपुराणे क्रियायोगसारे ६ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमदूत¦ m. (-तः)
1. An infernal spirit, the messenger or minister of YAMA, employed to bring the souls of the dead to YAMA'S judg- ment seat, and thence conduct them to their final destination.
2. A crow. E. यप्त YAMA, and दूत a messenger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमदूत/ यम--दूत m. -Y यम's messenger or minister (employed to bring departed spirits to -Y यम's judgement-seat , and thence to their final destination) AV. Pa1rGr2. etc.

यमदूत/ यम--दूत m. a crow (as boding evil or death) MW.

यमदूत/ यम--दूत m. pl. N. of a race or family Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAMADŪTA : One of the Brahmavādī sons of Viśvāmitra. (M.B. Anuśāsana Parva, Chapter 4, Verse 51).


_______________________________
*3rd word in right half of page 893 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यमदूत&oldid=435752" इत्यस्माद् प्रतिप्राप्तम्