यमन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमनम्, क्ली, (यम् + भावे ल्युट् ।) बन्धनम् । उपरतिः । इति मेदिनी । ने, १११ ॥ (संयमः । यथा, हरिवंशे भविष्यपर्व्वणि । १६ । ४८ । “अणुर्वामननामासि यतस्त्वं वामनाख्यया । मननान्मुनिरेवासि यमनाद् यतिरुच्यसे ॥”)

यमनः, पुं, (यमयति नियमयतीति । यम् + ल्युः ।) यमः । इति मेदिनी । ने, १११ ॥ (यमयति वशमानयतीन्द्रियग्राममिति । संयमकर्त्तरि, त्रि । यथा, वाजसनेयसंहितायाम् । ९ । २२ । “यन्तासि यमनो ध्रुवोऽसि धरुणः ।” “यमनः स्वयं संयमनकर्त्ता भवसि ।” इति तद्- भाष्ये महीधरः ॥ नियमकारिणि च त्रि । यथा, तत्रैव । १४ । २२ । “यन्त्री राड्यन्त्र्यसि यमनी ध्रुवासि धरित्री ।” “यमनी सर्व्वेषां नियमकारिण्यसि ।” इति तद्भाष्ये महीधरः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन¦ न॰ यम--ल्युट्।

१ बन्धने

२ उपरमे च मे द॰। यमयति ल्य।

३ यमे पु॰ मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन¦ n. (-नं)
1. Binding, confining.
2. Term, cessation, rest.
3. Con- trolling, restraining. m. (-नः) A name of YAMA. E. यम् to restrain, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन [yamana], a. (-नी f.) [यम् ल्यु ल्युट् वा] Restraining, curbing, governing &c.

नम् The act of restraining, curbing or binding.

Stopping, ceasing.

Cessation, rest.

Governing, managing. -नः The god of death, Yama.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमन mf( ई)n. restraining , governing , managing VS.

यमन m. the god यमL.

यमन n. the act of restraining etc. Hariv. Ra1jat.

यमन n. binding , tying L.

यमन n. cessation , end L.

"https://sa.wiktionary.org/w/index.php?title=यमन&oldid=503649" इत्यस्माद् प्रतिप्राप्तम्