यमान्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमान्तकः, पुं, (यमस्यान्तकः । मृत्युञ्जयत्वादेवास्य तथात्वम् ।) शिवः । इति शब्दरत्नावली ॥ (यमश्च अन्तकश्च तौ इति विग्रहे । वैवस्वत- कालौ । यथा, महाभारते । २ । १७ । १५ । “तेजसा सूर्य्यसङ्काशः क्षमया पृथिवीसमः । यमान्तकसमः क्रोधे श्रिया वैश्रवणोपमः ॥” “यमो वैवस्वतः अन्तकः कालः ।” इति तट्टी- कायां नीलकण्ठः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमान्तक¦ m. (-कः) A name of S4IVA. E. यम YAMA, and अन्तक destroyer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमान्तक/ यमा m. -Y यम(regarded) as the destroyer or god of death MBh. R. Buddh. (See. काला-न्तक)

यमान्तक/ यमा m. " -Y यम's destroyer " , N. of शिवL.

यमान्तक/ यमा m. du. -Y यमand the god of -ddestroyer Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of भण्ड. Br. IV. २१. ८२.

"https://sa.wiktionary.org/w/index.php?title=यमान्तक&oldid=435765" इत्यस्माद् प्रतिप्राप्तम्