सामग्री पर जाएँ

ययु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययुः, पुं, (यातीति । या + “यो द्वे च ।” उणा० १ । २२ । इति उः द्वित्वञ्च । यजन्त्यनेनेति । यज + उः । पृषोदरादित्वात् जस्य यत्वमित्यमर- टीकायां रघुनाथः ।) अश्वमेधीयाश्वः । सामान्यघोटकः । इति मेदिनी । ये, ४७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययु पुं।

अश्वमेधीयवाजिः

समानार्थक:ययु,अश्वमेधीय

2।8।45।2।1

वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः। ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययु¦ पु॰ या--कु द्वित्व{??}।

१ अश्वमेधीयेऽश्वे

३ अश्वमात्रे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययु¦ m. (-युः)
1. A horse fit for the As4wame4dha sacrifice.
2. Any horse. E. या to go, Una4di aff. कु, the root reiterated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययुः [yayuḥ], [Uṇ.1.21]

A horse fit for a sacrifice; तूर्ण- मय ययुमिवानुययुः Śi.15.69.

A horse (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ययु mfn. ( ययुin a corrupted passage AV. iv , 24 , 2 )going , moving , swift (applied to a horse) VS.

ययु m. a horse ( esp. " one fit for sacrifice ") L.

ययु m. N. of one of the horses of the Moon VP.

ययु m. the way of final beatitude L.

ययु f. obtaining L.

ययु mfn. having a long stick L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a horse of the moon's chariot. वा. ५२. ५३.

"https://sa.wiktionary.org/w/index.php?title=ययु&oldid=435776" इत्यस्माद् प्रतिप्राप्तम्