यर्हि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यर्हि¦ Adv. While, wherefore, when.
3. Because. It is the proper cor- relative of तर्हि but is rarely used in classics. E. यद्, and र्हिल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यर्हि [yarhi], ind. [यद्-र्हिल्, cf. P. V.3.21]

When, while, whenever.

Because, as, since; (its proper correlative is तर्हि or एतर्हि, but it is seldom used in classical literature); अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः Bhāg.3.21.2; यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादम् 1.52.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यर्हि ind. (fr. 3. य; correlative of तर्हि, एतर्हि, but also followed by तदा, तत्र, अथetc. ) when , at which time , whenever , while , whereas (with pres. or Pot. , imp. aor. or pf. ; sometimes also with no verb) TS. AitBr. BhP.

यर्हि ind. since , as , because BhP.

"https://sa.wiktionary.org/w/index.php?title=यर्हि&oldid=379983" इत्यस्माद् प्रतिप्राप्तम्